महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 98 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 98 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 98  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 98


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टनवतितम: सर्ग: 


निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। 

अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। २.९८.१ ।। 


निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। 

भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। २.९८.२ ।। 


क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। 

लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। २.९८.३ ।। 


गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। 

समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ।। २.९८.४ ।। 


अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। 

वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ।। २.९८.५ ।। 


यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। 

वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।। २.९८.६ ।। 


यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। 

भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।। २.९८.७ ।। 


यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। 

शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।। २.९८.८ ।। 


यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। 

अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ।। २.९८.९ ।। 


सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। 

मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। २.९८.१० ।। 


कृतकत्या महाभागा वैदेही जनकात्मजा। 

भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ।। २.९८.११ ।। 


सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। 

यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ।। २.९८.१२ ।। 


कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। 

यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ।। २.९८.१३ ।। 


एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:। 

पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ।। २.९८.१४ ।। 


स तानि द्रुमजालानि जातानि गिरिसानुषु। 

पुष्पिताग्राणि मध्येन जगाम वदतां वर: ।। २.९८.१५ ।। 


समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ।। २.९८.१६ ।। 


तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:। 

अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ।। २.९८.१७ ।। 


स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। 

गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।। २.९८.१८ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: ।। ९८ ।।


Popular Posts