महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 126 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 126 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 126
Maharishi Valmiki Ramayan Yuddha Kand Sarg 126


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥६-१२६॥



बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ १॥


कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥ २॥


राघवस्य हरीणां च कथमासीत् समागमः।
कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ ३॥


स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः।
आचचक्षे ततः सर्वं रामस्य चरितं वने॥ ४॥


यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव।
यथा च पुत्रशोकेन राजा दशरथो मृतः॥ ५॥


यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो।
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ ६॥


चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः।
निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्॥ ७॥


स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्।
आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ ८॥


सर्वमेतन्महाबाहो यथावद् विदितं तव।
त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे॥ ९॥


अपयाते त्वयि तदा समुद‍्भ्रान्तमृगद्विजम्।
परिद्यूनमिवात्यर्थं तद् वनं समपद्यत॥ १०॥


तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्।
प्रविवेशाथ विजनं स महद् दण्डकावनम्॥ ११॥


तेषां पुरस्ताद् बलवान् गच्छतां गहने वने।
विनदन् सुमहानादं विराधः प्रत्यदृश्यत॥ १२॥


तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्।
निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ १३॥


तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ।
सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ १४॥


शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः।
अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत्॥ १५॥


पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता।
ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ १६॥


प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥ १७॥


हतानि वसता तत्र राघवेण महात्मना।
एकेन सह संगम्य रामेण रणमूर्धनि॥ १८॥


अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः।
महाबला महावीर्यास्तपसो विघ्नकारिणः॥ १९॥


निहता राघवेणाजौ दण्डकारण्यवासिनः।
राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे॥ २०॥


दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्।
ततस्तेनार्दिता बाला रावणं समुपागता॥ २१॥


रावणानुचरो घोरो मारीचो नाम राक्षसः।
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ २२॥


सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति।
अयं मनोहरः कान्त आश्रमो नो भविष्यति॥ २३॥


ततो रामो धनुष्पाणिर्मृगं तमनुधावति।
स तं जघान धावन्तं शरेणानतपर्वणा॥ २४॥


अथ सौम्य दशग्रीवो मृगं याति तु राघवे।
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा॥ २५॥


जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव।
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्॥ २६॥


प्रगृह्य सहसा सीतां जगामाशु स राक्षसः।
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि॥ २७॥


सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।
ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्॥ २८॥


ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्।
आरुह्य सह वैदेह्या पुष्पकं स महाबलः॥ २९॥


प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः।
तां सुवर्णपरिष्कारे शुभे महति वेश्मनि॥ ३०॥


प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः।
तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम्॥ ३१॥


अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता।
न्यवर्तत तदा रामो मृगं हत्वा तदा वने॥ ३२॥


निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे।
गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः॥ ३३॥


मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः।
गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्॥ ३४॥


आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्।
ततः कबन्धवचनाद् रामः सत्यपराक्रमः॥ ३५॥


ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः।
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत॥ ३६॥


भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा।
इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः॥ ३७॥


रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्।
वालिनं समरे हत्वा महाकायं महाबलम्॥ ३८॥


सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः।
रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ ३९॥


आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।
दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥ ४०॥


तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत॥ ४१॥


भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्।
समाख्याति स्म वसतीं सीतां रावणमन्दिरे॥ ४२॥


सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्।
आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः।
तत्राहमेकामद्राक्षमशोकवनिकां गताम्॥ ४३॥


कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्।
तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्॥ ४४॥


अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्।
अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ४५॥


मया च पुनरागम्य रामस्याक्लिष्टकर्मणः।
अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः॥ ४६॥


श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्।
जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ ४७॥


उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः।
जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः॥ ४८॥


ततः समुद्रमासाद्य नलं सेतुमकारयत्।
अतरत् कपिवीराणां वाहिनी तेन सेतुना॥ ४९॥


प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः।
लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ ५०॥


स शक्रेण समागम्य यमेन वरुणेन च।
महेश्वरस्वयंभूभ्यां तथा दशरथेन च॥ ५१॥


तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः।
सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः॥ ५२॥


स तु दत्तवरः प्रीत्या वानरैश्च समागतैः।
पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्॥ ५३॥


तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ।
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि॥ ५४॥


ततः स वाक्यैर्मधुरैर्हनूमतो
निशम्य हृष्टो भरतः कृताञ्जलिः।
उवाच वाणीं मनसः प्रहर्षिणीं
चिरस्य पूर्णः खलु मे मनोरथः॥ ५५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥ १२६ ॥

Popular Posts