महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 16 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 16 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 16 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 16 - Sanskrit

 

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥


ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।

जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥


उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।

यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥


एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।

मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥


स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः ।

येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥


संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।

नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥


अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।

एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥


उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति ।

तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥


इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।

पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥


स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।

अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥


स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।

अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥


ततो वै यजमानस्य पावकादतुलप्रभम् ।

प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥


कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।

स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥


शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।

शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥


दिवाकरसमाकारं दीप्तानलशिखोपमम् ।

तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥


दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥


समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् ।

प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥


ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।

भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥


अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।

राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥


इदं तु नरशार्दूल पायसं देवनिर्मितम् ।

प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥


भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।

तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥


तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।

पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥


अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।

मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥


ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।

बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥


ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।

संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥


हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ ।

शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥


सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।

पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥


कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।

अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥


कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥


अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।

एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥


ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।

सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥


ततस्तु ताः प्राश्य तमुत्तमस्त्रियो

महीपतेरुत्तमपायसं पृथक् ।

हुताशनादित्यसमानतेजसो-

ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥


ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः

प्ररूढगर्भाः प्रतिलब्धमानसः ।

बभूव हृष्टस्त्रिदिवे यथा हरिः

सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 15 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 15 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 15 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 15 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥

मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् ।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् ।
जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।
सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥

त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा ।
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥

उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः ।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥

ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा ।
अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥

तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् ।
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।
हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।
अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥

नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा ।
तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥

वैनतेयं समारुह्य भास्करस्तोयदम् यथा ।
तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥

ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः ।
तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥

विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् ।
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ।
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥

राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते ।
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥

क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः ।
वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥

सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः ।
त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥

वधाय देवशतॄणां नृणां लोके मनः कुरु ।
एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः ।
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥

भयं त्यजत भद्रं वो हितार्थं युधि रावणम् ।
सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥

हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ।
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥

मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः ।
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥

पितरं रोचयामास तदा दशरथं नृपम् ।
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥

तमुद्धतं रावणमुग्रतेजसं
प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।
विरावणं साधु तपस्विकण्टकं
तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥
 
तमेव हत्वा सबलं सबान्धवम्
विरावणं रावणमुग्रपौरुषम् ।
स्वर्लोकमागच्छ गतज्वरश्चिरं
सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥




महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 14 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 14 in Sanskrit & Hindi

    महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 14 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 14 - Sanskrit

 
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥


अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥


ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।

अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥


कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।

यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥


प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।

चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥


अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।

प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥


ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः ।

मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥


तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।

चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥


आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।

ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥


गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।

होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥


न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।

दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥


न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।

नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥


ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।

तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥


वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।

अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥


दीयतां दीयतामन्नं वासांसि विविधानि च ।

इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥


अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।

दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥


नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।

अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥


अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।

अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥


स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।

उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥


कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।

प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥


दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥


नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।

सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥


प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।

तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥


श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥


कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।

शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥


एकविंशतियूपास्ते एकविंशत्यरत्नयः ।

वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥


विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।

अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥


आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥


इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।

चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥


स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।

गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥


नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥


शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।

ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥


पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।

अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥


कौसल्या तं हयं तत्र परिचर्य समन्ततः ।

कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥


पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।

अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥


होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।

महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥


पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।

ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥


धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥


हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।

अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥


प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।

अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥


त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥


उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥


ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।

अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥


प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥


उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।

अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥


क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।

ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥


एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः ।

ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥


भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।

न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥


रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥


मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।

तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥


एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥


दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥


ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥


सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।

ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥


जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा ।

दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥


कस्मैचित् याचमानाय ददौ राघवनन्दनः ।

ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥


प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।

तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥


उदारस्य नृवीरस्य धरण्यां पतितस्य च ।

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥


पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।

ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥


कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत

तथेति च स राजानमुवाच द्विजसत्तमः

भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥


स तस्य वाक्यं मधुरं निशम्य

प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।

जगाम हर्षं परमं महात्मा

तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥





महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 13 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 13 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 13 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 13 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥

कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि ।
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥

तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥

इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥

यथा सर्वं सुविहितं न किंचित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥

यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥

तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥

तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥

बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥

उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥

तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥




महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 12 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 12 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 12 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 12 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥

तथेति च स राजानमुवाच वसुधाधिपम् ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥

पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥

ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥

गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥




महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 11 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 11 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 11 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 11 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥

भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥

पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥

अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥

श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥

तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥

स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥

सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥

अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥

ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।
रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥

सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥

सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।
शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥

मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥

पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥

धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् ।
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥

तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।
ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥

शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् ।
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥

पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 10 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 10 in Sanskrit & Hindi

    महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 10 संस्कृत
Maharishi Valmiki Ramayan Baalkand Sarg 10 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः
तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥

रोमपादमुवाचेदं सहामात्यः पुरोहितः
उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥

ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥

ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥

ततः कदाचित् तं देशमाजगाम यदृच्छया
विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः
हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥

पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः
ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥

गतानां तु ततः पूजामृषिपुत्रश्चकार ह
इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥

अस्माकमपि मुख्यानि फलानीमानि हे द्विज
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥

आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्
विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥

चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥

वर्षेणैवागतं विप्रं तापसं स नराधिपः
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥

अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥

एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः
ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥


Next >>>


Popular Posts