महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 23 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 23 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 23 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 23 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥


प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।

अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥


कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥


तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।

स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥


कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।

अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥


तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।

ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥


तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् ।

बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥


तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।

ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥


कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।

भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥


तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।

अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥


कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।

तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥


कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।

धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥


अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन ।

व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥


तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।

अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥


अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।

स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥


तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।

शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥


इहाद्य रजनीं राम वसेम शुभदर्शन ।

पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥


अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।

इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥


स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।

तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥


विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।

अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥


रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।

सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥


यथार्हमजपन् संध्यामृषयस्ते समाहिताः ।

तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥


न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा ।

कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।

रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥


Next >>>


Popular Posts