महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 105 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 105 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 105  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 105


तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । 

शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। २.१०५.१ ।। 


रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । 

मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। २.१०५.२ ।। 


तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । 

भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। २.१०५.३ ।। 


सान्त्विता मामिका माता दत्तं राज्यमिदं मम । 

तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। २.१०५.४ ।। 


महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे । 

दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। २.१०५.५ ।। 


गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: । 

अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।। २.१०५.६ ।। 


सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते । 

राम तेन तु दुर्जीवं य: परानुपजीवति ।। २.१०५.७ ।। 


यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: । 

ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ।। २.१०५.८ ।। 


स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । 

स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ।। २.१०५.९ ।। 


एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । 

यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ।। २.१०५.१० ।। 


श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: । 

प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।। २.१०५.११ ।। 


तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: । 

अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ।। २.१०५.१२ ।। 


तस्य साध्वित्यमन्यन्त नागरा विविधा जना: । 

भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ।। २.१०५.१३ ।। 


तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् । 

राम: कृतात्मा भरतं समाश्वासय दात्मवान् ।। २.१०५.१४ ।। 


नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: । 

इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ।। २.१०५.१५ ।। 


सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: । 

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। २.१०५.१६ ।। 


यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । 

एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। २.१०५.१७ ।। 


यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति । 

तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ।। २.१०५.१८ ।। 


अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । 

यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।। २.१०५.१९ ।। 


अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । 

आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ।। २.१०५.२० ।। 


आत्मानमनुशोच त्वं किमन्यमनुशोचसि । 

आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। २.१०५.२१ ।। 


सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । 

गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।। २.१०५.२२ ।। 


गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: । 

जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ।। २.१०५.२३ ।। 


नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । 

आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।। २.१०५.२४ ।। 


हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । 

ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ।। २.१०५.२५ ।। 


यथा काष्ठं च काष्ठं च समेयातां महार्णवे । 

समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।। २.१०५.२६ ।। 


एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । 

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ।। २.१०५.२७ ।। 


नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । 

तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ।। २.१०५.२८ ।। 


यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: । 

अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।। २.१०५.२९ ।। 


एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: । 

तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ।। २.१०५.३० ।। 


वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: । 

आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ।। २.१०५.३१ ।। 


धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । 

धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। २.१०५.३२ ।। 


भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । 

अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। २.१०५.३३ ।। 


कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । 

स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। २.१०५.३४ ।। 


इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । 

उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। २.१०५.३५ ।। 


आयुरुत्तममासाद्य भोगानपि च राघव: । 

स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। २.१०५.३६ ।। 


स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । 

दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। २.१०५.३७ ।। 


तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । 

तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। २.१०५.३८ ।। 


एते बहुविधा: शोका विलापरुदिते तथा । 

वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। २.१०५.३९ ।। 


स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । 

तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। २.१०५.४० ।। 


यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । 

तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। २.१०५.४१ ।। 


न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । 

तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ।। २.१०५.४२ ।। 


तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: । 

कर्मणा पालयिष्यामि वनवासेन राघव ।। २.१०५.४३ ।। 


धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । 

भवितव्यं नरव्याघ्र परलोकं जिगीषता ।। २.१०५.४४ ।। 


आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । 

निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ।। २.१०५.४५ ।। 


इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । 

यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ।। २.१०५.४६ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ।। १०५ ।।



Popular Posts