महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 106 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 106 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 106  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 106


एवमुक्त्वा तु विरते रामे वचनमर्थवत् । 

ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । 

उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ।। २.१०६.१ ।। 


को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम । 

न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ।। २.१०६.२ ।। 


सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।। २.१०६.३ ।। 


यथा मृतस्तथा जीवन् यथा ऽसति तथा सति । 

यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ।। २.१०६.४ ।। 


परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । 

स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।। २.१०६.५ ।। 


अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: । 

सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ।। २.१०६.६ ।। 


न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् । 

अविषह्यतमं दु:खमासादयितुमर्हति ।। २.१०६.७ ।। 


प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । 

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।। २.१०६.८ ।। 


धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् । 

हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।। २.१०६.९ ।। 


कथं दशरथाज्जात: शुद्धाभिजनकर्मण: । 

जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ।। २.१०६.१० ।। 


गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च । 

तातं न परिगर्हेयं दैवतं चेति संसदि ।। २.१०६.११ ।। 


को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । 

स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ।। २.१०६.१२ ।। 


अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: । 

राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ।। २.१०६.१३ ।। 


साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् । 

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।। २.१०६.१४ ।। 


पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ।। २.१०६.१५ ।। 


तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: । 

अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ।। २.१०६.१६ ।। 


कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: । 

पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ।। २.१०६.१७ ।। 


क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् । 

ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ।। २.१०६.१८ ।। 


एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् । 

येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।। २.१०६.१९ ।। 


कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । 

आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ।। २.१०६.२० ।। 


अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । 

धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ।। २.१०६.२१ ।। 


चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् । 

प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ।। २.१०६.२२ ।। 


श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् । 

स कथं पालयिष्यामि भूमिं भवति तिष्ठति ।। २.१०६.२३ ।। 


हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् । 

भवता च विनाभूतो न वर्त्तयितुमुत्सहे ।। २.१०६.२४ ।। 


इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । 

अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ।। २.१०६.२५ ।। 


इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह । 

ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ।। २.१०६.२६ ।। 


अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । 

विजित्य तरसा लोकान् मरुद्भिरिव वासव: ।। २.१०६.२७ ।। 


ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् । 

सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।। २.१०६.२८ ।। 


अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने । 

अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ।। २.१०६.२९ ।। 


आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । 

अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।। २.१०६.३० ।। 


शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि । 

बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ।। २.१०६.३१ ।। 


अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: । 

गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ।। २.१०६.३२ ।। 


तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: । 

न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ।। २.१०६.३३ ।। 


तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: । 

न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ।। २.१०६.३४ ।। 


तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: । 

तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ।। २.१०६.३५ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग: ।। १०६ ।।

Popular Posts