महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 108 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 108 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 108  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 108


आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । 

उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ।। २.१०८.१ ।। 


साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । 

प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ।। २.१०८.२ ।। 


क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् । 

यदेको जायते जन्तुरेक एव विनश्यति ।। २.१०८.३ ।। 


तस्मान्माता पिता चेति राम सज्जेतयो नर: । 

उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ।। २.१०८.४ ।। 


यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् । 

उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ।। २.१०८.५ ।। 


एवमेव मनुष्याणां पिता माता गृहं वसु । 

आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ।। २.१०८.६ ।। 


पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । 

आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ।। २.१०८.७ ।। 


समृद्धायामयोध्यायामात्मानमभिषेचय । 

एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ।। २.१०८.८ ।। 


राजभोगाननुभवन् महार्हान् पार्थिवात्मज । 

विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ।। २.१०८.९ ।। 


न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । 

अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ।। २.१०८.१० ।। 


बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च । 

संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ।। २.१०८.११ ।। 


गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । 

प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ।। २.१०८.१२ ।। 


अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् । 

ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ।। २.१०८.१३ ।। 


अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: । 

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।। २.१०८.१४ ।। 


यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । 

दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ।। २.१०८.१५ ।। 


दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: । 

यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ।। २.१०८.१६ ।। 


स नास्ति परमित्येव कुरु बुद्धिं महामते । 

प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ।। २.१०८.१७ ।। 


स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । 

राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ।। २.१०८.१८ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: ।। १०८ ।।


Popular Posts