महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 40 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 40 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 40 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 40 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥


अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।

उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ १॥


तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।

राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ २॥


अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।

अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ ३॥


तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥ ४॥


सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।

रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥


व्यसनी वा समृद्धो वा गतिरेष तवानघ।

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ ६॥


इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।

दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ ७॥


लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।

सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ ८॥


रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।

अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ९॥


ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।

विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥ १०॥


रथमारोह भद्रं ते राजपुत्र महायशः।

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ ११॥


चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।

तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥


तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।

आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ १३॥


वनवासं हि संख्याय वासांस्याभरणानि च।

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ १४॥


तथैवायुधजातानि भ्रातृभ्यां कवचानि च।

रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ १५॥


अथो ज्वलनसंकाशं चामीकरविभूषितम्।

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ १६॥


सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।

सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे॥ १७॥


प्रयाते तु महारण्यं चिररात्राय राघवे।

बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥ १८॥


तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।

हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ १९॥


ततः सबालवृद्धा सा पुरी परमपीडिता।

राममेवाभिदुद्राव घर्मार्तः सलिलं यथा॥ २०॥


पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।

बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः॥ २१॥


संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति॥ २२॥


आयसं हृदयं नूनं राममातुरसंशयम्।

यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ २३॥


कृतकृत्या हि वैदेही छायेवानुगता पतिम्।

न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ २४॥


अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।

भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि॥ २५॥


महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।

एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ २६॥


एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।

नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ २७॥


अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।

निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ २८॥


शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।

यथा नादः करेणूनां बद्धे महति कुञ्जरे॥ २९॥


पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।

परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥ ३०॥


स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।

सूतं संचोदयामास त्वरितं वाह्यतामिति॥ ३१॥


रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।

उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ ३२॥


निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।

पतितैरभ्यवहितं प्रणनाश महीरजः॥ ३३॥


रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।

प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ ३४॥


सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।

मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव॥ ३५॥


दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।

निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥ ३६॥


ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ ३७॥


हा रामेति जनाः केचिद् राममातेति चापरे।

अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ ३८॥


अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।

राजानं मातरं चैव ददर्शानुगतौ पथि॥ ३९॥


स बद्ध इव पाशेन किशोरो मातरं यथा।

धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ ४०॥


पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।

दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ ४१॥


नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।

मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः॥ ४२॥


प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।

बद्धवत्सा यथा धेनू राममाताभ्यधावत॥ ४३॥


तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।

क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥ ४४॥


रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।

असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्॥ ४५॥


तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।

सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ ४६॥


नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।

चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ ४७॥


स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।

व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः॥ ४८॥


न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।

मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ ४९॥


यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।

इत्यमात्या महाराजमूचुर्दशरथं वचः॥ ५०॥


तेषां वचः सर्वगुणोपपन्नः

प्रस्विन्नगात्रः प्रविषण्णरूपः।

निशम्य राजा कृपणः सभार्यो

व्यवस्थितस्तं सुतमीक्षमाणः॥ ५१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥

Popular Posts