महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 41 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 41 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 41 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 41 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥


तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।

आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥


अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।

यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥


न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।

क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥


कौसल्यायां महातेजा यथा मातरि वर्तते।

तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥


कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।

परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥


अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।

धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥


इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।

रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥


स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।

पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥


नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।

अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥

व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।

पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥


त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।

दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥


नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।

विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥


कालिकानिलवेगेन महोदधिरिवोत्थितः।

रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥


दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।

न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥


अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।

आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥


शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।

अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥


बाष्पपर्याकुलमुखो राजमार्गगतो जनः।

न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥


न वाति पवनः शीतो न शशी सौम्यदर्शनः।

न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥


अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।

सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥


ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।

शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥


ततस्त्वयोध्या रहिता महात्मना

पुरन्दरेणेव मही सपर्वता।

चचाल घोरं भयशोकदीपिता

सनागयोधाश्वगणा ननाद च॥ २१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥

Popular Posts