महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 88 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 88 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 88  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 88


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥


तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।

इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥

अब्रवीद् जननीः सर्वा इह तेन महात्मना ।

शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥


महा भाग कुलीनेन महा भागेन धीमता ।

जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥


अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।

शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥


प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।

हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥

पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।

पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥

प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।

उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥

गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।

मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥

बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।

गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥


अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।

मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥


न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।

यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥


विदेह राजस्य सुता सीता च प्रिय दर्शना ।

दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥


इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।

स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥


मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।

तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥


उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।

तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥


मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।

सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥


हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।

ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥


सार्वभौम कुले जातः सर्व लोक सुख आवहः ।

सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥

कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।

सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥


धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।

भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥


सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।

वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥


अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।

गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥


न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।

वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥


शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।

अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥

अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।

शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥


अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।

फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥


तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।

तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥


वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।

लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥


अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।

अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।

प्रसाद्यमानः शिरसा मया स्वयम् ।

बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥


ततोन्रुवत्सयामि चिराय राघवम् ।

वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥

Popular Posts