महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 95 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 95 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 95  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 95


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चनवतितम: सर्ग: 


अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । 

अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। २.९५.१ ।। 


अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । 

विदेहराजस्य सुतां रामो राजीवलोचन: ।। २.९५.२ ।। 


विचित्रपुलिनां रम्यां हंससारससेविताम् । 

कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।। २.९५.३ ।। 


नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: । 

राजन्तीं राजराजस्य नलिनीमिव सर्वत: ।। २.९५.४ ।। 


मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । 

तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।। २.९५.५ ।। 


जटाजिनधरा: काले वल्कलोत्तरवासस: । 

ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।। २.९५.६ ।। 


आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: । 

एते परे विशालाक्षि मुनय: संशितव्रता: ।। २.९५.७ ।। 


मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: । 

पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ।। २.९५.८ ।। 


क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । 

क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।। २.९५.९ ।। 


निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । 

पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। २.९५.१० ।। 


तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: । 

अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ।। २.९५.११ ।। 


दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । 

अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।। २.९५.१२ ।। 


विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: । 

नित्यविक्षोभितजलां विगाहस्व मया सह ।। २.९५.१३ ।। 


सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । 

कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।। २.९५.१४ ।। 


त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । 

मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।। २.९५.१५ ।। 


लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: । 

त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।। २.९५.१६ ।। 


उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: । 

नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ।। २.९५.१७ ।। 


इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: । 

सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ।। २.९५.१८ ।। 


इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् । 

चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ।। २.९५.१९ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ।। ९५।।

Popular Posts