महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 90 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 90


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवतितम: सर्ग:


भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । 

बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। २.९०.१ ।। 


पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । 

वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। २.९०.२ ।। 


तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । 

मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। २.९०.३ ।। 


वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । 

सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ।। २.९०.४ ।। 


वसिष्ठसाहचर्य्यादिति भाव: ।। २.९०.५ ।। 


ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । 

आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। २.९०.६ ।। 


अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । 

जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। २.९०.७ ।। 


वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । 

शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। २.९०.८ ।। 


तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । 

भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। २.९०.९ ।। 


किमिहागमने कार्य्यं तव राज्यं प्रशासत: । 

एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। २.९०.१० ।। 


सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । 

भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। २.९०.११ ।। 


नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । 

वनवासी भवेतीह समा: किल चतुर्दश ।। २.९०.१२ ।। 


कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । 

अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। २.९०.१३ ।। 


एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । 

पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। २.९०.१४ ।। 


हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । 

मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.१५ ।। 


न चैतदिष्टं माता मे यदवोचन्मदन्तरे । 

नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.१६ ।। 


अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । 

प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। २.९०.१७ ।। 


त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । 

शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। २.९०.१८ ।। 


वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । 

उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। २.९०.१९ ।। 


त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । 

गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २.९०.२० ।। 


जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । 

अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। २.९०.२१ ।। 


जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । 

असौ वसति ते भ्राता चित्रकूटे महागिरौ ।। २.९०.२२ ।। 


श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । 

एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ।। २.९०.२३ ।। 


ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । 

चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ।। २.९०.२४ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ।। ९० ।।


Popular Posts