महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 92 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 92 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 92  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 92


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विनवतितम: सर्ग: ।। ९१ ।।


ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । 

कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ।। २.९२.१ ।। 


तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । 

हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। २.९२.२ ।। 


कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । 

समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.३ ।। 


तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । 

आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.४ ।। 


सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । 

तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.५ ।। 


अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । 

अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.६ ।। 


आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । 

समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.७ ।। 


आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । 

आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.८ ।। 


इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । 

प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.९ ।। 


भरतार्द्धतृतीयेषु योजनेष्वजने वने । 

चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.१० ।। 


उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । 

पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.११ ।। 


अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । 

तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.१२ ।। 


दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । 

गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । 

वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.१३ ।। 


प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । 

हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.१४ ।। 


वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । 

कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.१५ ।। 


असमृद्धेन कामेन सर्वलोकस्य गर्हिता । 

कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.१६ ।। 


तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । 

अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.१७ ।। 


तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । 

विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.१८ ।। 


एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । 

उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.१९ ।। 


यामिमां भगवन् दीनां शोकानशनकर्शिताम् । 

पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.२० ।। 


एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । 

कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.२१ ।। 


अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । 

कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.२२ ।। 


एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । 

उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २.९२.२३ ।। 


यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । 

राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। २.९२.२४ ।। 


क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । 

ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। २.९२.२५ ।। 


ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । 

यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। २.९२.२६ ।। 


इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । 

स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। २.९२.२७ ।। 


भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । 

प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। २.९२.२८ ।। 


न दोषेणावगन्तव्या कैकेयी भरत त्वया । 

रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। २.९२.२९ ।। 


देवानां दानवानां च ऋषीणां भावितात्मनाम् । 

हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। २.९२.३० ।। 


अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । 

आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। २.९२.३१ ।। 


ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । 

अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। २.९२.३२ ।। 


गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । 

जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। २.९२.३३ ।। 


विविधान्यपि यानानि महान्ति च लघूनि च । 

प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। २.९२.३४ ।। 


अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । 

रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। २.९२.३५ ।। 


चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । 

आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। २.९२.३६ ।। 


सा प्रयाता महासेना गजवाजिरथाकुला । 

दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। २.९२.३७ ।। 


वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । 

गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। २.९२.३८ ।। 


सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । 

महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। २.९२.३९ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ।। ९२ ।।

Popular Posts