महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 52 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 52 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 52 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 52 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥

भास्कर उदय कालो अयम् गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥

तम् निशम्य समादेशम् गुहामात्यगणो महान् ।
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥

अथोवाच महातेजा रामो गुहमिदम् वचः ।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।
स्पृशन् करेणोत्तमदक्षिणेन ।
सुमन्त्र शीघ्रम् पुनरेव याहि ।
राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥

वयम् खलु हता राम ये तया अपि उपवन्चिताः ।
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥

इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥

शोक उपहत चेताः च वृद्धः च जगती पतिः ।
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥

यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥

यद्यथा स महा राजो न अलीकम् अधिगच्चति ।
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥

यथा च तव कैकेयी सुमित्रा च अविशेषतः ।
तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥

तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥

दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥

यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥

भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥

इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥

चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥

परितुष्टा हि सा देवि वन वासम् गते मयि ।
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥

इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।

तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।

दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥

राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥

ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥

सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥

सुराघटसहस्रेण माम्सभूतोदनेन च ।
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥

पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।
अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।
अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥

गतम् तु गन्गा पर पारम् आशु ।
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥

स लोकपालप्रतिमप्रभाववाम् ।
स्तीर्त्वा महात्मा वरदो महानदीम् ।
ततः समृद्धान् शुभसस्यमालिनः ।
क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥

तौ तत्र हत्वा चतुरः महा मृगान् ।
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 51 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 51 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 51 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 51 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥


तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।

गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥


इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।

प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥


उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।

गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥


न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।

ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥


अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।

धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥


सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।

रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥


न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।

चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥


लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।

न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥


कथम् दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥


यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।

तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥


यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।

एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥

अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।

विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥


विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।

निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥


कौसल्या चैव राजा च तथैव जननी मम ।

न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥


जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।

तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥


अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।

राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥


कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।

शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥


विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।

अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥


अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।

राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥


सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।

प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥


रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।

हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥

रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।

सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥

आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।

सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥


अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।

प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥


अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।

निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥


परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।

तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥


तथा हि सत्यम् ब्रुवति प्रजा हिते ।

नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।

मुमोच बाष्पम् व्यसन अभिपीडितः ।

ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 50 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 50 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 50 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 50 - Sanskrit 


विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।

अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥


आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।

दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥


निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।

पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥


ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।

अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥


अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।

चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥


तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।

विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥


तथा विलपताम् तेषामतृप्तानाम् च राघवः ।

अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥


ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।

अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥

उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।

तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥

लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।

रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥


मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।

राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥


तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।

ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥


आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।

कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥


देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।

नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥


देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।

देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥


जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।

क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥


क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।

क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥


देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।

क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥


हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।

सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥


क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।

क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥


क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।

नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥


व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।

दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥

देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।


प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥

फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।

शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥


विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।

ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥

समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।

आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥


ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।

सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥


अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।

सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥


द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।

देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥


लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।

उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥


रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।

रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥


सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।

वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥


तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।

निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥


स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।

वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥


ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।

सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥


तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।

यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥

ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।


ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।

अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥


स्वागतम् ते महा बाहो तव इयम् अखिला मही ।

वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥


भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।

शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥


गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥

अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।

पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥


भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।

दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥

अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।


यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।

सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥


कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।

विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥


अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।

एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥


एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।

एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥


अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।

गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥


ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।

जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥


तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।

सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥


गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।

अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥


तथा शयानस्य ततः अस्य धीमतः ।

यशस्विनो दाशरथेर् महात्मनः ।

अदृष्ट दुह्खस्य सुख उचितस्य सा ।

तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 49 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 49 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 49 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 49 - Sanskrit 



रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।

जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥


तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।

उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥


ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।

पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥

शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।


राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥

हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।

तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥

या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।

वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥


कथम् नाम महाभागा सीता जनकनन्दिनी ।

सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥


अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।

प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥


एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।

शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥


ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।

उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥


गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।

गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥


गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।

मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥


स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।

स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥


सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।

हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥


कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।

मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥


न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।

रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥

राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।

काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥


स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-४९॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 48 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 48 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 48 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 48 - Sanskrit  


तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥

स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥

न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥

नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥

गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥

किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥

एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥

आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥

काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥

विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥

पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥

स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥

पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।
स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥

वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥

युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥

को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥

कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥

यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥

कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥

या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥

उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥

न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥

ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥

मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥

पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥

इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥

तथा स्त्रियो राम निमित्तम् आतुरा ।
यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर् विचेतसः ।
सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥

प्रशान्तगीतोत्सव नृत्तवादना ।
व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा ।
महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 47 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 47 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 47 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 47 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥


प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।

शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥


शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।

आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥


ते विषादार्तवदना रहितास्तेन धीमता।

कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः॥ ३॥


धिगस्तु खलु निद्रां तां ययापहतचेतसः।

नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥


कथं रामो महाबाहुः स तथावितथक्रियः।

भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ ५॥


यो नः सदा पालयति पिता पुत्रानिवौरसान्।

कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ ६॥


इहैव निधनं याम महाप्रस्थानमेव वा।

रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥


सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।

तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्॥ ८॥


किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।

नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥


सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।

भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ १०॥


निर्यातास्तेन वीरेण सह नित्यं महात्मना।

विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ ११॥


इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।

विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ १२॥


ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।

मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥


रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।

किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥


तदा यथागतेनैव मार्गेण क्लान्तचेतसः।

अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥


आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।

आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ १६॥


एषा रामेण नगरी रहिता नातिशोभते।

आपगा गरुडेनेव ह्रदादुद्‍धृतपन्नगा॥ १७॥


चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।

अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥


ते तानि वेश्मानि महाधनानि

दुःखेन दुःखोपहता विशन्तः।

नैव प्रजग्मुः स्वजनं परं वा

निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥

Popular Posts