महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 76 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 76 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 76  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 76


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥


तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।

उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥


अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।

प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥


वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।

प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥


उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।

आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥

सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।

ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥


किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।

विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥


क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।

हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥


योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।

त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥


विधवा पृथिवी राजम्स् त्वया हीना न राजते ।

हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥


एवम् विलपमानम् तम् भरतम् दीन मानसम् ।

अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥


प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।

तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥


तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।

ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥


ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।

ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥


शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।

बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥


हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।

प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥


चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।

देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥

गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।

ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥


तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।

जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥


शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।

नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥


प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।

स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥


क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।

आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥


ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।

यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥


कृत उदकम् ते भरतेन सार्धम् ।

नृप अन्गना मन्त्रि पुरोहिताः च ।

पुरम् प्रविश्य अश्रु परीत नेत्रा ।

भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 75 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 75 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 75  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 75


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥


दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।

नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥

सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।


राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥

अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।

विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥


वनवासम् न जानामि रामस्यहम् महात्मनः ।

विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥


तथैव क्रोशतः तस्य भरतस्य महात्मनः ।

कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥


आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।

तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥


एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।

प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥


स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।

प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥


ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।

पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥

रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।


भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥

इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।

सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥


प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।

कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥


क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।

हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥


अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।

अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥


कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।

यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥


इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।

हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥


इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।

विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥


पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।

विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥


एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।

कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥


आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।

विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥


कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।

सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥


प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।

हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥


कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।

अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥


परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।

ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥


बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।

अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥


सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।

ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥


हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।

मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥


उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।

स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥


मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।

द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥


पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।

गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥


गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।

मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥


विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।

विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥


अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।

लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥


पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।

स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥


अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।

अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥


मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।

आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥


राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।

भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥


लाक्षया मधुमाम्सेन लोहेन च विषेण च ।

सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥


सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।

पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥


कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।

भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥


पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।

काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥


यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।

अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥


सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।

दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥


उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।

तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥


यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।

मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥


देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।

मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥


सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।

भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥


अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।

दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥


बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।

स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥


आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।

आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥


मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।

राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥


ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।

अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥


धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।

त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥


विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।

तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥


पानीयदूषके पापम् तथैव विषदायके ।

यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥


ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।

बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥


तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।

लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥


भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।

तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥


विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।

एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥


तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।

भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥


मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।

शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥


दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।

वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥


इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।

परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥


एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।

मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥


लालप्यमानस्य विचेतनस्य ।

प्रनष्ट बुद्धेः पतितस्य भूमौ ।

मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।

सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 74 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 74 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 74  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 74


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥


ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।

रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥


राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।

परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥


किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।

ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥


भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।

कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥


यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।

सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥


त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।

अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥


मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।

न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥


कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।

दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥


न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।

राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥

यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।

वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥


यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।

भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥


कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।

कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥


किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।

ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥


अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।

तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥


अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।

वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥


ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।

रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥


अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।

बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥


इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।

सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥


निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।

आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥


ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।

इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥


भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।

कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥


एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।

पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥


शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।

अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥

एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।

अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥


मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।

यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥


यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।

ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥


सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।

श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥

यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।

किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥


एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।

तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥


अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।

वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥


आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।

स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥


न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।

शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥


सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।

रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥


अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।

कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥


इति नागैव अरण्ये तोमर अन्कुश चोदितः ।

पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥


सम्रक्त नेत्रः शिथिल अम्बरः तदा ।

विधूत सर्व आभरणः परम्तपः ।

बभूव भूमौ पतितः नृप आत्मजः ।

शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥

 

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 73 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 73 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 73  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 73 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥


श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।

भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥


किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।

विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥


दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।

राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥


कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।

अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥


मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।

सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥


त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।

तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥


विनाशितो महाराजः पिता मे धर्मवत्सलः ।

कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥


कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।

दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥


ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।

वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥


तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।

त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥


तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।

प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥


अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।

प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥


लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।

तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥


अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।

केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥


तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।

उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥


सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।

दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥


अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।

सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥


न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।

यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥


उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।

साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥


अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।

अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥


न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।

गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥


सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।

राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥


तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।

अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥


तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।

बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥


न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।

त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥


एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।

निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥


निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।

दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥


इति एवम् उक्त्वा भरतः महात्मा ।

प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।

शोक आतुरः च अपि ननाद भूयः ।

सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥




महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 72 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 72 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 72 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 72


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥


अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।

जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥


अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।

उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥


स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।

भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥


सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।

अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥


अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।

अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥


आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।

प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥


एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।

आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥


अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।

अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥


यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।

परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥


राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।

यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥


शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।

न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥


राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।

तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥


पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।

आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥


तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।

अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥


या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।

राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥


तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।

पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥


हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।

निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥


ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।

विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥


एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।

शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥


तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।

व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥


बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।

आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥


तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।

निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥

मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।

उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥


उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।

त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥


दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।

बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥


स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।

जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥


अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।

इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥


तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।

पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥


अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।

धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥


न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।

उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥


क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।

येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥


यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।

तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥


पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।

तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥


धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।

आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥


पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।

इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥


राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।

स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥


इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।

काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥


सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।

लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥


तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।

विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥


क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।

लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥


तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।

माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥


स हि राज सुतः पुत्र चीर वासा महा वनम् ।

दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥


तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।

स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥


कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।

कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥


कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।

कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥


अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।

तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥


एवमुक्ता तु कैकेयी भरतेन महात्मना ।

उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥


न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।

कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥

न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।


मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥

याचितः ते पिता राज्यम् रामस्य च विवासनम् ।


स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥

रामः च सह सौमित्रिः प्रेषितः सह सीतया ।


तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥

पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।


त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥

त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।


मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥

त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।


तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।

वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।

सम्काल्य राजानम् अदीन सत्त्वम् ।

आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥


Popular Posts