महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 64 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 64 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 64 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 64


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥


वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।

विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥


तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।

एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥


ततः तम् घटम् आदय पूर्णम् परम वारिणा ।

आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥


तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।

अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥

तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।

ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥


शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।

तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥


पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।

किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥


यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।

उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥


यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।

न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥


त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।

समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥


मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।

हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥


मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।

आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥


क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।

सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥


भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।

जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥


ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।

द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥


गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।

विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥


भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।

विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥


ततस्तस्यैव वचनादुपेत्य परितप्यतः ।

स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥


स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।

भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥


अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।

शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥


स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।

नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥


सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।

माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥


यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।

फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥


क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।

ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥


सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।

ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥


अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।

अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥


नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।

अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥

रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।

शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥


अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।

अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥


तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।

निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥


न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।

किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥


न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।

किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥


कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।

अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥


को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।

श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥


कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।

भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥


इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।

कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥


तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।

श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥


उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।

क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥


ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।

क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥


दातुमर्हति धर्मात्मा लोकपालो महायशाः ।

ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥


अपापो असि यथा पुत्र निहतः पाप कर्मणा ।

तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥


यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।

हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥


याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।

नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥


या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।

भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥

गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।

देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥


न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।

स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥


एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।

ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥


स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।

स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥


आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।

आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥


स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।

भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥


एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।

आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥


स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।

माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥


अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।

यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥


त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।

तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥


पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।

एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥


अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।

तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥


त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।

जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥


एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।

चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥


तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।

तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥


तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।

अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥


तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।

यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥


चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।

इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥


एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।

सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥


दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।

कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥


यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।

यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥


चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।

दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥


अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।

न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥


तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।

उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥


न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।

मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥


पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।

धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥


सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।

सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥


निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।

द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥


कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।

वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥


चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।

क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥


अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।

सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥


हा राघव महा बाहो हा मम आयास नाशन ।

हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥


हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।

हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥


इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।

राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥


यथा तु दीनम् कथयन् नर अधिपः ।

प्रियस्य पुत्रस्य विवासन आतुरः ।

गते अर्ध रात्रे भृश दुह्ख पीडितः ।

तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 63 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 63 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 63 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 63


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥


प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।

अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥


राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।

आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥


सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।

विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥


स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।

अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥


स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।

कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥


यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।

तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥


गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।

दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥


कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।

पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥


अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।

स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥


सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।

रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥


लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।

कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥


तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।

सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥


यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।

एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥


देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।

ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥


उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।

परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥


उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।

ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥


क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।

वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥


पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।

आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥


पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।

सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥


आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।

उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥


तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।

व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥


निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।

अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥

तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।


तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥

अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।


अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥

अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।


ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥

शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।


अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥

तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।

हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥


तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।

कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥


प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।

इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥


ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।

कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥


जटा भार धरस्य एव वल्कल अजिन वाससः ।

को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥


एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।

न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥


नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।

मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥


तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।

मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥


वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।

केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥


तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।

कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥


तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।

सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥


तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।

अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥

अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।

पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥


स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।

इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥


किम् तव अपकृतम् राजन् वने निवसता मया ।

जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥


एकेन खलु बाणेन मर्मणि अभिहते मयि ।

द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥


तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।

चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥


न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।

पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥


जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।

चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥


पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।

न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥


इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।

तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥


विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।

रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥


सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।

इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥


दुःखितस्य च दीनस्य मम शोकातुरस्य च ।

लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥


ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।

सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥


सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।

ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥


न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।

शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥


इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।

विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥

तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।

तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥


जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।

मर्म व्रणम् सम्ततम् उच्चसन्तम् ।

ततः सरय्वाम् तम् अहम् शयानम् ।

समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 62 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 62 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 62 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 62


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥

एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।
श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥

चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥

स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।
कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥

अमनाः तेन शोकेन राम शोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥

दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।
वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥

प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।
वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥

भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।
धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥

सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।
न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥

तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥

स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।
सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥

प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।
याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥

न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥

जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।
पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥

शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥

शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।
सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥

दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥

वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।
यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥

तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।
अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥

एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।
मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥

तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 61 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 61 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 61 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 61


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥


वनम् गते धर्म परे रामे रमयताम् वरे ।
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥

यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥

सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥

भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥

गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥

महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।
भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥

पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥

वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥

यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।
निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥

भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥

तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥

एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥

न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।
एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥

हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥

तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥

न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥

नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥

स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥

द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।
यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥

गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥

तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥

हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।
हतः तथा आत्मा सह मन्त्रिभिः च ।
हता सपुत्रा अस्मि हताः च पौराः ।
सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥

इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।
निशम्य राजा अपि मुमोह दुह्खितः ।
ततः स शोकम् प्रविवेश पार्थिवः ।
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 60 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 60


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥


ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।

धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥


नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।

तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥


निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।

अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥


बाष्प वेगौपहतया स वाचा सज्जमानया ।

इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥


त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।

व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥


लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥


विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।

विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥


न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।

उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥


नगर उपवनम् गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥


बाला इव रमते सीता बाल चन्द्र निभ आनना ।

रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥


तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।

अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥


परि पृच्चति वैदेही ग्रामामः च नगराणि च ।

गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥

रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।

अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥


इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।

कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥


ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।

ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥


अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।

न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥


सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।

वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥


अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।

अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥


नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।

इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥


गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।

न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥


न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।

इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥


विधूय शोकम् परिहृष्ट मानसा ।

महर्षि याते पथि सुव्यवस्थिताः ।

वने रता वन्य फल अशनाः पितुः ।

शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥


तथा अपि सूतेन सुयुक्त वादिना ।

निवार्यमाणा सुत शोक कर्शिता ।

न चैव देवी विरराम कूजितात् ।

प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 59 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 59 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 59 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 59


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥


मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।

उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥


उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।

प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥


गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।

आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥


विषये ते महा राज माम व्यसन कर्शिताः ।

अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥


उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।

परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥


न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।

राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥


लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।

सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥


जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।

न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥


अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।

न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥


प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।

नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥


देव राजरथम् दृष्ट्वा विना राममिहागतम् ।

दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥


हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।

हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥


आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।

अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥


न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।

अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥


अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।

आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥

निरानन्दा महा राज राम प्रव्राजन आतुला ।

कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥


सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।

बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥


कैकेय्या विनियुक्तेन पाप अभिजन भावया ।

मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥


न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।

मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥


भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।

कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥


सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।

त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥


यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।

न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥


अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।

माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥


वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।

यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥


लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।

रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥


अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।

इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥


हा राम राम अनुज हा हा वैदेहि तपस्विनी ।

न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥


स तेन राजा दुःखेन भृशमर्पितचेतनः ।

अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥


रामशोकमहाभोगः सीताविरहपारगः ।

श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।

प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।

वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥

यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।

दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥


अशोभनम् यो अहम् इह अद्य राघवम् ।

दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥


इति विलपति पार्थिवे प्रनष्टे ।

करुणतरम् द्विगुणम् च राम हेतोः ।

वचनम् अनुनिशम्य तस्य देवी ।

भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥


Popular Posts