महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 90 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 90


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवतितम: सर्ग:


भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । 

बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। २.९०.१ ।। 


पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । 

वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। २.९०.२ ।। 


तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । 

मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। २.९०.३ ।। 


वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । 

सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ।। २.९०.४ ।। 


वसिष्ठसाहचर्य्यादिति भाव: ।। २.९०.५ ।। 


ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । 

आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। २.९०.६ ।। 


अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । 

जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। २.९०.७ ।। 


वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । 

शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। २.९०.८ ।। 


तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । 

भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। २.९०.९ ।। 


किमिहागमने कार्य्यं तव राज्यं प्रशासत: । 

एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। २.९०.१० ।। 


सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । 

भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। २.९०.११ ।। 


नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । 

वनवासी भवेतीह समा: किल चतुर्दश ।। २.९०.१२ ।। 


कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । 

अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। २.९०.१३ ।। 


एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । 

पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। २.९०.१४ ।। 


हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । 

मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.१५ ।। 


न चैतदिष्टं माता मे यदवोचन्मदन्तरे । 

नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.१६ ।। 


अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । 

प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। २.९०.१७ ।। 


त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । 

शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। २.९०.१८ ।। 


वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । 

उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। २.९०.१९ ।। 


त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । 

गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २.९०.२० ।। 


जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । 

अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। २.९०.२१ ।। 


जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । 

असौ वसति ते भ्राता चित्रकूटे महागिरौ ।। २.९०.२२ ।। 


श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । 

एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ।। २.९०.२३ ।। 


ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । 

चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ।। २.९०.२४ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ।। ९० ।।


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 89 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 89 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 89  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 89


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोननवतितम: सर्ग: ॥२-८८॥


व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । 

भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।। 


शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । 

शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।। 


जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । 

इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।। 


इति संवदतोरेवमन्योन्यं नरसिंहयो: । 

आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।। 


कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । 

कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।। 


गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । 

रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।। 


सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । 

गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।। 


ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । 

प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।। 


उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । 

नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।। 


ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । 

पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।। 


अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । 

शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।। 


तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । 

सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । 

तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।। 


कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । 

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । 

अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।। 


आवासमादीपयतां तीर्थं चाप्यवगाहताम् । 

भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।। 


पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । 

वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।। 


नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । 

काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।। 


ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । 

निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।। 


सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । 

तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।। 


नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । 

अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।। 


सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । 

मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।। 


आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । 

द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।। 


स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । 

ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ।। ८९ ।।

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 88 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 88 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 88  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 88


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥


तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।

इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥

अब्रवीद् जननीः सर्वा इह तेन महात्मना ।

शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥


महा भाग कुलीनेन महा भागेन धीमता ।

जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥


अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।

शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥


प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।

हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥

पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।

पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥

प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।

उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥

गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।

मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥

बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।

गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥


अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।

मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥


न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।

यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥


विदेह राजस्य सुता सीता च प्रिय दर्शना ।

दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥


इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।

स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥


मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।

तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥


उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।

तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥


मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।

सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥


हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।

ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥


सार्वभौम कुले जातः सर्व लोक सुख आवहः ।

सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥

कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।

सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥


धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।

भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥


सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।

वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥


अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।

गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥


न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।

वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥


शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।

अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥

अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।

शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥


अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।

फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥


तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।

तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥


वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।

लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥


अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।

अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।

प्रसाद्यमानः शिरसा मया स्वयम् ।

बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥


ततोन्रुवत्सयामि चिराय राघवम् ।

वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 87 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 87 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 87  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 87


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥


गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।

ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥


सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।

पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥

प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।

पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥


भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।

बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥


तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।

परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥


ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।

उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥


ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।

कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥


वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।

परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥


पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।

अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥


त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।

वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥


कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।

पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥


स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।

कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥


भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।

अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥


सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।

यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥


अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।

रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥


तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।

न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥


न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।

इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥


लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।

औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥


ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।

वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥


सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।

स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥


तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।

प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥


एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।

यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥


नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।

शरैः सुपूर्णाउ इषुधी परम् तपः ।

महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।

निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥


ततः तु अहम् च उत्तम बाण चापधृक् ।

स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।

अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।

महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥




इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 86 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 86 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 86  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 86


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥


आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।

भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥


तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।

भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥


इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।

प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥


उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।

धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥


न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।

मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥


अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।

धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥


सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।

रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥


न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।

चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥


एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥


कथम् दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥


यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।

तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥


महता तपसा लब्धो विविधैः च परिश्रमैः ।

एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥


अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।

विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥


विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।

निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥


कौसल्या चैव राजा च तथा एव जननी मम ।

न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥


जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।

दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥


अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।

राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥


सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।

प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥


रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।

हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥

गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।

सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥

आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।

सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥


अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।

निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥


परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।

तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥


प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।

अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥


जटा धरौ तौ द्रुम चीर वाससौ ।

महा बलौ कुन्जर यूथप उपमौ ।

वर इषु चाप असि धरौ परम् तपौ ।

व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 85 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 85 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 85  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 85


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥


एवम् उक्तः तु भरतः निषाद

अधिपतिम् गुहम् ।

प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥


ऊर्जितः खलु ते कामः कृतः

मम गुरोह् सखे ।

यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥


इति उक्त्वा तु महा तेजा गुहम्

वचनम् उत्तमम् ।

अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥


कतरेण गमिष्यामि भरद्वाज

आश्रमम् गुह ।

गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥


तस्य तत् वचनम् श्रुत्वा राज

पुत्रस्य धीमतः ।

अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥


दाशाः तु अनुगमिष्यन्ति

धन्विनः सुसमाहिताः ।

अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥


कच्चिन् न दुष्टः व्रजसि रामस्य

अक्लिष्ट कर्मणः ।

इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥


तम् एवम् अभिभाषन्तम्

आकाशैव निर्मलः ।

भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥


मा भूत् स कालो यत् कष्टम् न

माम् शन्कितुम् अर्हसि ।

राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥


तम् निवर्तयितुम् यामि काकुत्स्थम्

वन वासिनम् ।

बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥


स तु सम्हृष्ट वदनः श्रुत्वा

भरत भाषितम् ।

पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥


धन्यः त्वम् न त्वया तुल्यम्

पश्यामि जगती तले ।

अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥


शाश्वती खलु ते कीर्तिर्

लोकान् अनुचरिष्यति ।

यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥


एवम् सम्भाषमाणस्य गुहस्य

भरतम् तदा ।

बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥


सम्निवेश्य स ताम् सेनाम् गुहेन

परितोषितः ।

शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥


राम चिन्तामयः शोको भरतस्य

महात्मनः ।

उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥


अन्तर् दाहेन दहनः सम्तापयति

राघवम् ।

वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥


प्रस्रुतः सर्व गात्रेभ्यः स्वेदः

शोक अग्नि सम्भवः ।

यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥


ध्यान निर्दर शैलेन

विनिह्श्वसित धातुना ।

दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।

आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥


विनिश्श्वसन्वै

भृशदुर्मनास्ततः ।

प्रमूढसम्ज्ञः परमापदम् गतः ।

शमम् न लेभे हृदयज्वरार्दितो ।

नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥


गुहेन सार्धम् भरतः

समागतः ।

महा अनुभावः सजनः समाहितः ।

सुदुर्मनाः तम् भरतम् तदा पुनर् ।

गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥




इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 84 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 84 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 84  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 84


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥


ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।

निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥


महती इयम् अतः सेना सागर आभा प्रदृश्यते ।

न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥


यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।

स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥


बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।

अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥

सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।

भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥


भर्ता चैव सखा चैव रामः दाशरथिर् मम ।

तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥


तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।

बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥


नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।

सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥


यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।

सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥


इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।

अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥


तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।

भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥


एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।

कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥


तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।

असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥


एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।

उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥


लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।

आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥


निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।

निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥


अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।

आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥


आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।

अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥


Popular Posts