महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 71 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 71 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 71 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 71


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।

ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥


ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।

शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥


एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।

शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥


सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।

अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥

सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।

उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥


वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।

यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥


शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।

तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥


राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।

भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥


भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।

उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥


स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।

सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥


तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।

वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥


तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।

उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥


सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।

अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥


वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।

अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥


हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।

ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥


एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।

कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥


भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।

वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥


अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।

ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥


अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।

एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥


अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।

यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥


भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।

अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥


समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।

उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥


समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।

तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥


अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।

न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥


निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥


जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।

तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥


स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।

नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥


सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।

चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥


प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।

भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥


किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।

अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥


निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।

सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥


तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।

विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥


भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।

द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥


द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।

स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥


सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।

किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥


अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।

श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥


आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥


असम्यतकवाटानि श्रीविहीनानि सर्वशः ।

बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥


अनाशितकुटुम्बानि प्रभाहीनजनानि च ।

अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥


अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।

देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥


देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।

माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥


दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।

ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥


देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥


मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।

सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥


इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।

तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥


ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।

रजो अरुण द्वार कपाट यन्त्राम् ।

दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।

दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥


बहूनि पश्यन् मनसो अप्रियाणि ।

यानि अन्न्यदा न अस्य पुरे बभूवुः ।

अवाक् शिरा दीन मना नहृष्टः ।

पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 70 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 70 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 70 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 70


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥


भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।

प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥

समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।

राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥


पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।

त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥


इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।

प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥


अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।

दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥


प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।

दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥


कच्चित् सुकुशली राजा पिता दशरथो मम ।

कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥


आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।

अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥


कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।

शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥


आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।

अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥


एवम् उक्ताः तु ते दूता भरतेन महात्मना ।

ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥


कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।

श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥


भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।

आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥


एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।

दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥


राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।

पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥


भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।

तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥


गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।

मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥


पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।

तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥


तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।

अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥


रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।

सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥


तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।

ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥


ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।

खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥


अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।

दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥


स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।

रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥


बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।

त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥


स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।

प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥


अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।

ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥


स माता महमापृच्च्य मातुलम् च युधाजितम् ।

रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥


रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।

उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥


बलेन गुप्तः भरतः महात्मा ।

सह आर्यकस्य आत्म समैः अमात्यैः ।

आदाय शत्रुघ्नम् अपेत शत्रुर् ।

गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 69 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 69 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 69 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 69


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥


याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।

भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥


व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।

पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥


तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।

आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥


वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।

नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥


स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।

गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥


तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।

सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥


एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।

शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥


स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।

पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥


प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।

पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥


ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।

तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥


स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।

सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥

औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।

सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥

अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।

अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥


पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।

प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥


त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।

रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥


प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।

प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥


एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।

अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥


नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।

अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥


एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।

शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥


न पश्यामि भयस्थानम् भयम् चैवोपधारये ।

भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥

जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।


इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।

अनेक रूपाम् अवितर्किताम् पुरा ।

भयम् महत् तद्द् हृदयान् न याति मे ।

विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 68 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 68 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 68 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 68


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥


तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।

मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥


यद् असौ मातुल कुले पुरे राज गृहे सुखी ।

भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥

तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।

आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥


गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥


एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।

श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥


पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।

त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥


पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।

त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥


मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।

भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥


कौशेयानि च वस्त्राणि भूषणानि वराणि च ।

क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥


दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।

केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥


ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।

वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥


न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।

निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥


ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।

पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥

सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।

निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥


ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।

उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥


निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।

अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥


अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।

पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥


अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।

ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥


विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।

नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥

पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।

ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥


ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।

गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥


भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।

भर्तुः च वम्शस्य परिग्रह अर्थम् ।

अहेडमानाः त्वरया स्म दूता ।

रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 67 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 67 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 67 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 67


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥


आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।

आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥


व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।

समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥


मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।

कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥

एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।

वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥


अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।

अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥


स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।

लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥


उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।

पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥


इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।

अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥


न अराजले जन पदे विद्युन् माली महा स्वनः ।

अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥


न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।

न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥


अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।

इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥


न अराजके जन पदे कारयन्ति सभाम् नराः ।

उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥


न अराजके जन पदे यज्ञ शीला द्विजातयः ।

सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥


न अराजके जनपदे महायज्ञेषु यज्वनः ।

ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥


न अराजके जन पदे प्रभूत नट नर्तकाः ।

उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥


न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।

कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥


न अराजके जनपदे उद्यानानि समागताः ।

सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥


न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।

नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥


न अराकजे जन पदे धनवन्तः सुरक्षिताः ।

शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥


न अराजके जनपदे बद्दघण्टा विषाणीनः ।

आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥


न अराजके जनपदे शरान् सम्ततमस्यताम् ।

श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥


न अराजके जन पदे वणिजो दूर गामिनः ।

गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥


न अराजके जन पदे चरति एक चरः वशी ।

भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥


न अराजके जन पदे योग क्षेमम् प्रवर्तते ।

न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥


न अराजके जनपदे हृष्टैः परमवाजिभिः ।

नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥


न अराजके जनपदे नराः शास्त्रविशारदाः ।

सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥


न अराजके जनपदे माल्यमोदकदक्षिणाः ।

देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥


न अराजके जनपदे चन्दनागुरुरूषिताः ।

राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥


यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।

अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥


ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।

तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥


न अराजके जन पदे स्वकम् भवति कस्यचित् ।

मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥


येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।

ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥


यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।

तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥


राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।

राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥


यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।

विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥


अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।

राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥


जीवति अपि महा राजे तव एव वचनम् वयम् ।

न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥


स नः समीक्ष्य द्विज वर्य वृत्तम् ।

नृपम् विना राज्यम् अरण्य भूतम् ।

कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।

त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 66 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 66 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 66 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 66


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥


तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।

हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥

कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।

उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥


सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।

त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥


विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।

विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥


भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।

इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥


न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।

कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥


अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।

सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥


स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।

रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥


विदेह राजस्य सुता तहा सीता तपस्विनी ।

दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥


नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।

निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥


वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।

सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥


साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।

इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥


ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।

व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥


तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।

राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥


न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।

सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥


तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।

हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥


बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।

रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥


हा महाराज रामेण सततम् प्रियवादिना ।

विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥


कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।

कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥


स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।

वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥


त्वया तेन च वीरेण विना व्यसनमोहिताः ।

कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥


यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।

सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥


ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।

व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥


निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।

पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥


बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।

शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥


गत प्रभा द्यौर् इव भास्करम् विना ।

व्यपेत नक्षत्र गणा इव शर्वरी ।

निवृत्तचारः सहसा गतो रविः ।

प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥


ऋते तु पुत्राद्दहनम् महीपते ।

र्नरोचयन्ते सुहृदः समागताः ।

इतीव तस्मिन् शयने न्यवेशय ।

न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥


गतप्रभा द्यौरिव भास्करम् विना ।

व्यपेतनक्षत्रगणेव शर्वरी ।

पुरी बभासे रहिता मह आत्मना ।

न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥


नराः च नार्यः च समेत्य सम्घशो ।

विगर्हमाणा भरतस्य मातरम् ।

तदा नगर्याम् नर देव सम्क्षये ।

बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 65 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 65 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 65 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 65


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥


अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।

वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥

सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।

गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥


राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।

प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥


ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।

अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥


तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।

शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥


व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।

आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥


ततः शुचि समाचाराः पर्युपस्थान कोविदः ।

स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥


हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।

आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥


मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।

उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥


सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।

सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥


ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।

तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥


अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।

ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥


तथाप्युचितवृत्तास्ता विनयेन नयेन च ।

न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥


ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।

ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥

प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।


अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥

यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।


कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥

प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।


निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥

न व्यराजत कौसल्या तारेव तिमिरावृता ।


कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।


ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥

सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।


ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥

करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।


तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥

कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।


कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥

हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।


सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥

न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।


नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥

आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।


ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।


ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥

येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।


तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥

सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।

सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥

बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।


अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।

यशस्विनम् सम्परिवार्य पत्नयः ।

भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।

प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥



Popular Posts