महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 83 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 83 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 83  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 83


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥


ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।

प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥


अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।

अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥


नव नाग सहस्राणि कल्पितानि यथा विधि ।

अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥


षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।

अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥


शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।

अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥


कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।

राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥


प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।

तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥


मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।

कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥


दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।

तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥


इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।

परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥


ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।

रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥


मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।

सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥

मायूरकाः क्राकचिका रोचका वेधकाः तथा ।

दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥

सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।

स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥

रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।

शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥


समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।

गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥


सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।

सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥


प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।

भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥


ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।

समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।

निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥


उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।

व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥


निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।

भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥


निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।

विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥


दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।

और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥


तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।

न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥


निवेश्य गन्गाम् अनु ताम् महा नदीम् ।

चमूम् विधानैः परिबर्ह शोभिनीम् ।

उवास रामस्य तदा महात्मनो ।

विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 82 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 82 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 82  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 82


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥


ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।

ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥


आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।

अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥


सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।

अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥


राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।

इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥


तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।

धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥


रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।

न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥


पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।

तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥


उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।

कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥


तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।

जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥


स बाष्प कलया वाचा कल हम्स स्वरः युवा ।

विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥


चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।

धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥


कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।

राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥


ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।

लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥


अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।

इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥


यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।

इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥


रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।

त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥


तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।

हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥


यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।

वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥


सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।

समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥


विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।

प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥


एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।

समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥


तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।

यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥


एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।

हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥


ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।

श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥


ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।

यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥


ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।

सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥


सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।

रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥


भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।

रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥


स राघवः सत्य धृतिः प्रतापवान् ।

ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।

गुरुम् महा अरण्य गतम् यशस्विनम् ।

प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥


तूण समुत्थाय सुमन्त्र गच्च ।

बलस्य योगाय बल प्रधानान् ।

आनेतुम् इच्चामि हि तम् वनस्थम् ।

प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥


स सूत पुत्रः भरतेन सम्यग् ।

आज्ञापितः सम्परिपूर्ण कामः ।

शशास सर्वान् प्रकृति प्रधानान् ।

बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥


ततः समुत्थाय कुले कुले ते ।

राजन्य वैश्या वृषलाः च विप्राः ।

अयूयुजन्न् उष्ट्र रथान् खरामः च।

नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 81 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 81 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 81  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 81


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥


ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।

तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥


सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।

दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥


स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।

भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥


ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।

न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥


पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।

विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥


तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।

परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥


यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।

अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥


इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।

कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥


तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।

सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥


शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।

सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥


स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।

अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥


ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।

क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥


सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।

युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥


ततः हलहला शब्दो महान् समुदपद्यत ।

रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥


ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।

प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥


ह्रदैव तिमि नाग सम्वृतः ।

स्तिमित जलो मणि शन्ख शर्करः ।

दशरथ सुत शोभिता सभा ।

सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 80 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 80 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 80  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 80


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥


अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।

स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥


कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।

तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥


कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।

समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥


स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।

अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥


ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।

करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥


लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।

जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥


अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।

केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥


अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।

विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥


अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।

निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥


बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।

बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥


अचिरेण एव कालेन परिवाहान् बहु उदकान् ।

चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥


निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।

उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥


ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।

मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥

चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।

बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥


आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।

रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥

यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।

भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥


नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।

निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥


बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।

तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥

प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।

पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥

विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।

समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥


जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।

शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥


सचन्द्र तारा गण मण्डितम् यथा ।

नभः क्षपायाम् अमलम् विराजते ।

नर इन्द्र मार्गः स तथा व्यराजत ।

क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 79 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 79 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 79  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 79


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥


ततः प्रभात समये दिवसे अथ चतुर्दशे ।

समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥


गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।

रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥


त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।

सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥


आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।

प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥


राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।

अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥


आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।

भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥


ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।

न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥


रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।

अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥


युज्यताम् महती सेना चतुर् अन्ग महा बला ।

आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥


आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।

पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥


तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।

आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥


न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।

वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥


क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।

रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥


एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।

प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥


एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।

यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥


अनुत्तमम् तत् वचनम् नृप आत्मज ।

प्रभाषितम् सम्श्रवणे निशम्य च ।

प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।

निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥


ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।

सामात्याः सपरिषदो वियात शोकाः ।

पन्थानम् नर वर भक्तिमान् जनः च ।

व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥

 

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 78 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 78 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 78  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 78


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥


अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।

भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥


गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।

स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥


बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।

किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥


पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।

उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥


इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।

प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥


लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।

विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥


मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।

बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥


ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।

गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥


यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।

सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥


शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।

अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥


तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।

यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥


एवम् उक्ता च तेन आशु सखी जन समावृता ।

गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥


ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।

क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥


अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।

यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥


सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।

कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥


स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।

विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥


तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।

चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥


तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।

अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥


स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।

कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥


तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।

शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥


ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।

अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥


हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।

यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥


इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।

त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥


भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।

न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥


सा पाद मूले कैकेय्या मन्थरा निपपात ह ।

निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥


शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।

समीक्ष्य कुब्जाम् भरतस्य माता ।

शनैः समाश्वासयद् आर्त रूपाम् ।

क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 77 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 77 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 77  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 77


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥


ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।

द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥


ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।

वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥


बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।

दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥

ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।


ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥

विललाप महा बाहुर् भरतः शोक मूर्चितः ।

शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥

चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।


तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥

तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।


यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥

ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।


दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥

पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।


स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥

उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।


अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥

अन्त काले निपतितम् ययातिम् ऋषयो यथा ।


शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥

विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।


उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥

स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।


मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥

वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।


सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥

क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।


ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥

प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।


अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥

विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।


पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥

किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।


हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥

अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।


तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥

भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।


ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥

धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।


ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥

वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।


त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥

सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।


त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥

तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।


सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥

श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।


उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥

वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।


अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥

अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥


Popular Posts